| Singular | Dual | Plural |
Nominative |
क्रूरचेष्टिता
krūraceṣṭitā
|
क्रूरचेष्टिते
krūraceṣṭite
|
क्रूरचेष्टिताः
krūraceṣṭitāḥ
|
Vocative |
क्रूरचेष्टिते
krūraceṣṭite
|
क्रूरचेष्टिते
krūraceṣṭite
|
क्रूरचेष्टिताः
krūraceṣṭitāḥ
|
Accusative |
क्रूरचेष्टिताम्
krūraceṣṭitām
|
क्रूरचेष्टिते
krūraceṣṭite
|
क्रूरचेष्टिताः
krūraceṣṭitāḥ
|
Instrumental |
क्रूरचेष्टितया
krūraceṣṭitayā
|
क्रूरचेष्टिताभ्याम्
krūraceṣṭitābhyām
|
क्रूरचेष्टिताभिः
krūraceṣṭitābhiḥ
|
Dative |
क्रूरचेष्टितायै
krūraceṣṭitāyai
|
क्रूरचेष्टिताभ्याम्
krūraceṣṭitābhyām
|
क्रूरचेष्टिताभ्यः
krūraceṣṭitābhyaḥ
|
Ablative |
क्रूरचेष्टितायाः
krūraceṣṭitāyāḥ
|
क्रूरचेष्टिताभ्याम्
krūraceṣṭitābhyām
|
क्रूरचेष्टिताभ्यः
krūraceṣṭitābhyaḥ
|
Genitive |
क्रूरचेष्टितायाः
krūraceṣṭitāyāḥ
|
क्रूरचेष्टितयोः
krūraceṣṭitayoḥ
|
क्रूरचेष्टितानाम्
krūraceṣṭitānām
|
Locative |
क्रूरचेष्टितायाम्
krūraceṣṭitāyām
|
क्रूरचेष्टितयोः
krūraceṣṭitayoḥ
|
क्रूरचेष्टितासु
krūraceṣṭitāsu
|