Sanskrit tools

Sanskrit declension


Declension of क्रूरचेष्टिता krūraceṣṭitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरचेष्टिता krūraceṣṭitā
क्रूरचेष्टिते krūraceṣṭite
क्रूरचेष्टिताः krūraceṣṭitāḥ
Vocative क्रूरचेष्टिते krūraceṣṭite
क्रूरचेष्टिते krūraceṣṭite
क्रूरचेष्टिताः krūraceṣṭitāḥ
Accusative क्रूरचेष्टिताम् krūraceṣṭitām
क्रूरचेष्टिते krūraceṣṭite
क्रूरचेष्टिताः krūraceṣṭitāḥ
Instrumental क्रूरचेष्टितया krūraceṣṭitayā
क्रूरचेष्टिताभ्याम् krūraceṣṭitābhyām
क्रूरचेष्टिताभिः krūraceṣṭitābhiḥ
Dative क्रूरचेष्टितायै krūraceṣṭitāyai
क्रूरचेष्टिताभ्याम् krūraceṣṭitābhyām
क्रूरचेष्टिताभ्यः krūraceṣṭitābhyaḥ
Ablative क्रूरचेष्टितायाः krūraceṣṭitāyāḥ
क्रूरचेष्टिताभ्याम् krūraceṣṭitābhyām
क्रूरचेष्टिताभ्यः krūraceṣṭitābhyaḥ
Genitive क्रूरचेष्टितायाः krūraceṣṭitāyāḥ
क्रूरचेष्टितयोः krūraceṣṭitayoḥ
क्रूरचेष्टितानाम् krūraceṣṭitānām
Locative क्रूरचेष्टितायाम् krūraceṣṭitāyām
क्रूरचेष्टितयोः krūraceṣṭitayoḥ
क्रूरचेष्टितासु krūraceṣṭitāsu