Sanskrit tools

Sanskrit declension


Declension of क्रूरता krūratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरता krūratā
क्रूरते krūrate
क्रूरताः krūratāḥ
Vocative क्रूरते krūrate
क्रूरते krūrate
क्रूरताः krūratāḥ
Accusative क्रूरताम् krūratām
क्रूरते krūrate
क्रूरताः krūratāḥ
Instrumental क्रूरतया krūratayā
क्रूरताभ्याम् krūratābhyām
क्रूरताभिः krūratābhiḥ
Dative क्रूरतायै krūratāyai
क्रूरताभ्याम् krūratābhyām
क्रूरताभ्यः krūratābhyaḥ
Ablative क्रूरतायाः krūratāyāḥ
क्रूरताभ्याम् krūratābhyām
क्रूरताभ्यः krūratābhyaḥ
Genitive क्रूरतायाः krūratāyāḥ
क्रूरतयोः krūratayoḥ
क्रूरतानाम् krūratānām
Locative क्रूरतायाम् krūratāyām
क्रूरतयोः krūratayoḥ
क्रूरतासु krūratāsu