Sanskrit tools

Sanskrit declension


Declension of क्रूरत्व krūratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरत्वम् krūratvam
क्रूरत्वे krūratve
क्रूरत्वानि krūratvāni
Vocative क्रूरत्व krūratva
क्रूरत्वे krūratve
क्रूरत्वानि krūratvāni
Accusative क्रूरत्वम् krūratvam
क्रूरत्वे krūratve
क्रूरत्वानि krūratvāni
Instrumental क्रूरत्वेन krūratvena
क्रूरत्वाभ्याम् krūratvābhyām
क्रूरत्वैः krūratvaiḥ
Dative क्रूरत्वाय krūratvāya
क्रूरत्वाभ्याम् krūratvābhyām
क्रूरत्वेभ्यः krūratvebhyaḥ
Ablative क्रूरत्वात् krūratvāt
क्रूरत्वाभ्याम् krūratvābhyām
क्रूरत्वेभ्यः krūratvebhyaḥ
Genitive क्रूरत्वस्य krūratvasya
क्रूरत्वयोः krūratvayoḥ
क्रूरत्वानाम् krūratvānām
Locative क्रूरत्वे krūratve
क्रूरत्वयोः krūratvayoḥ
क्रूरत्वेषु krūratveṣu