Sanskrit tools

Sanskrit declension


Declension of क्रूरदृक्पथ krūradṛkpatha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरदृक्पथः krūradṛkpathaḥ
क्रूरदृक्पथौ krūradṛkpathau
क्रूरदृक्पथाः krūradṛkpathāḥ
Vocative क्रूरदृक्पथ krūradṛkpatha
क्रूरदृक्पथौ krūradṛkpathau
क्रूरदृक्पथाः krūradṛkpathāḥ
Accusative क्रूरदृक्पथम् krūradṛkpatham
क्रूरदृक्पथौ krūradṛkpathau
क्रूरदृक्पथान् krūradṛkpathān
Instrumental क्रूरदृक्पथेन krūradṛkpathena
क्रूरदृक्पथाभ्याम् krūradṛkpathābhyām
क्रूरदृक्पथैः krūradṛkpathaiḥ
Dative क्रूरदृक्पथाय krūradṛkpathāya
क्रूरदृक्पथाभ्याम् krūradṛkpathābhyām
क्रूरदृक्पथेभ्यः krūradṛkpathebhyaḥ
Ablative क्रूरदृक्पथात् krūradṛkpathāt
क्रूरदृक्पथाभ्याम् krūradṛkpathābhyām
क्रूरदृक्पथेभ्यः krūradṛkpathebhyaḥ
Genitive क्रूरदृक्पथस्य krūradṛkpathasya
क्रूरदृक्पथयोः krūradṛkpathayoḥ
क्रूरदृक्पथानाम् krūradṛkpathānām
Locative क्रूरदृक्पथे krūradṛkpathe
क्रूरदृक्पथयोः krūradṛkpathayoḥ
क्रूरदृक्पथेषु krūradṛkpatheṣu