Sanskrit tools

Sanskrit declension


Declension of क्रूरधूर्त krūradhūrta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरधूर्तः krūradhūrtaḥ
क्रूरधूर्तौ krūradhūrtau
क्रूरधूर्ताः krūradhūrtāḥ
Vocative क्रूरधूर्त krūradhūrta
क्रूरधूर्तौ krūradhūrtau
क्रूरधूर्ताः krūradhūrtāḥ
Accusative क्रूरधूर्तम् krūradhūrtam
क्रूरधूर्तौ krūradhūrtau
क्रूरधूर्तान् krūradhūrtān
Instrumental क्रूरधूर्तेन krūradhūrtena
क्रूरधूर्ताभ्याम् krūradhūrtābhyām
क्रूरधूर्तैः krūradhūrtaiḥ
Dative क्रूरधूर्ताय krūradhūrtāya
क्रूरधूर्ताभ्याम् krūradhūrtābhyām
क्रूरधूर्तेभ्यः krūradhūrtebhyaḥ
Ablative क्रूरधूर्तात् krūradhūrtāt
क्रूरधूर्ताभ्याम् krūradhūrtābhyām
क्रूरधूर्तेभ्यः krūradhūrtebhyaḥ
Genitive क्रूरधूर्तस्य krūradhūrtasya
क्रूरधूर्तयोः krūradhūrtayoḥ
क्रूरधूर्तानाम् krūradhūrtānām
Locative क्रूरधूर्ते krūradhūrte
क्रूरधूर्तयोः krūradhūrtayoḥ
क्रूरधूर्तेषु krūradhūrteṣu