Sanskrit tools

Sanskrit declension


Declension of क्रूरनिश्चया krūraniścayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरनिश्चया krūraniścayā
क्रूरनिश्चये krūraniścaye
क्रूरनिश्चयाः krūraniścayāḥ
Vocative क्रूरनिश्चये krūraniścaye
क्रूरनिश्चये krūraniścaye
क्रूरनिश्चयाः krūraniścayāḥ
Accusative क्रूरनिश्चयाम् krūraniścayām
क्रूरनिश्चये krūraniścaye
क्रूरनिश्चयाः krūraniścayāḥ
Instrumental क्रूरनिश्चयया krūraniścayayā
क्रूरनिश्चयाभ्याम् krūraniścayābhyām
क्रूरनिश्चयाभिः krūraniścayābhiḥ
Dative क्रूरनिश्चयायै krūraniścayāyai
क्रूरनिश्चयाभ्याम् krūraniścayābhyām
क्रूरनिश्चयाभ्यः krūraniścayābhyaḥ
Ablative क्रूरनिश्चयायाः krūraniścayāyāḥ
क्रूरनिश्चयाभ्याम् krūraniścayābhyām
क्रूरनिश्चयाभ्यः krūraniścayābhyaḥ
Genitive क्रूरनिश्चयायाः krūraniścayāyāḥ
क्रूरनिश्चययोः krūraniścayayoḥ
क्रूरनिश्चयानाम् krūraniścayānām
Locative क्रूरनिश्चयायाम् krūraniścayāyām
क्रूरनिश्चययोः krūraniścayayoḥ
क्रूरनिश्चयासु krūraniścayāsu