| Singular | Dual | Plural |
Nominative |
क्रूरनिश्चया
krūraniścayā
|
क्रूरनिश्चये
krūraniścaye
|
क्रूरनिश्चयाः
krūraniścayāḥ
|
Vocative |
क्रूरनिश्चये
krūraniścaye
|
क्रूरनिश्चये
krūraniścaye
|
क्रूरनिश्चयाः
krūraniścayāḥ
|
Accusative |
क्रूरनिश्चयाम्
krūraniścayām
|
क्रूरनिश्चये
krūraniścaye
|
क्रूरनिश्चयाः
krūraniścayāḥ
|
Instrumental |
क्रूरनिश्चयया
krūraniścayayā
|
क्रूरनिश्चयाभ्याम्
krūraniścayābhyām
|
क्रूरनिश्चयाभिः
krūraniścayābhiḥ
|
Dative |
क्रूरनिश्चयायै
krūraniścayāyai
|
क्रूरनिश्चयाभ्याम्
krūraniścayābhyām
|
क्रूरनिश्चयाभ्यः
krūraniścayābhyaḥ
|
Ablative |
क्रूरनिश्चयायाः
krūraniścayāyāḥ
|
क्रूरनिश्चयाभ्याम्
krūraniścayābhyām
|
क्रूरनिश्चयाभ्यः
krūraniścayābhyaḥ
|
Genitive |
क्रूरनिश्चयायाः
krūraniścayāyāḥ
|
क्रूरनिश्चययोः
krūraniścayayoḥ
|
क्रूरनिश्चयानाम्
krūraniścayānām
|
Locative |
क्रूरनिश्चयायाम्
krūraniścayāyām
|
क्रूरनिश्चययोः
krūraniścayayoḥ
|
क्रूरनिश्चयासु
krūraniścayāsu
|