Sanskrit tools

Sanskrit declension


Declension of क्रूरनिश्चय krūraniścaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरनिश्चयम् krūraniścayam
क्रूरनिश्चये krūraniścaye
क्रूरनिश्चयानि krūraniścayāni
Vocative क्रूरनिश्चय krūraniścaya
क्रूरनिश्चये krūraniścaye
क्रूरनिश्चयानि krūraniścayāni
Accusative क्रूरनिश्चयम् krūraniścayam
क्रूरनिश्चये krūraniścaye
क्रूरनिश्चयानि krūraniścayāni
Instrumental क्रूरनिश्चयेन krūraniścayena
क्रूरनिश्चयाभ्याम् krūraniścayābhyām
क्रूरनिश्चयैः krūraniścayaiḥ
Dative क्रूरनिश्चयाय krūraniścayāya
क्रूरनिश्चयाभ्याम् krūraniścayābhyām
क्रूरनिश्चयेभ्यः krūraniścayebhyaḥ
Ablative क्रूरनिश्चयात् krūraniścayāt
क्रूरनिश्चयाभ्याम् krūraniścayābhyām
क्रूरनिश्चयेभ्यः krūraniścayebhyaḥ
Genitive क्रूरनिश्चयस्य krūraniścayasya
क्रूरनिश्चययोः krūraniścayayoḥ
क्रूरनिश्चयानाम् krūraniścayānām
Locative क्रूरनिश्चये krūraniścaye
क्रूरनिश्चययोः krūraniścayayoḥ
क्रूरनिश्चयेषु krūraniścayeṣu