| Singular | Dual | Plural |
Nominative |
क्रूरप्रकृतिकः
krūraprakṛtikaḥ
|
क्रूरप्रकृतिकौ
krūraprakṛtikau
|
क्रूरप्रकृतिकाः
krūraprakṛtikāḥ
|
Vocative |
क्रूरप्रकृतिक
krūraprakṛtika
|
क्रूरप्रकृतिकौ
krūraprakṛtikau
|
क्रूरप्रकृतिकाः
krūraprakṛtikāḥ
|
Accusative |
क्रूरप्रकृतिकम्
krūraprakṛtikam
|
क्रूरप्रकृतिकौ
krūraprakṛtikau
|
क्रूरप्रकृतिकान्
krūraprakṛtikān
|
Instrumental |
क्रूरप्रकृतिकेन
krūraprakṛtikena
|
क्रूरप्रकृतिकाभ्याम्
krūraprakṛtikābhyām
|
क्रूरप्रकृतिकैः
krūraprakṛtikaiḥ
|
Dative |
क्रूरप्रकृतिकाय
krūraprakṛtikāya
|
क्रूरप्रकृतिकाभ्याम्
krūraprakṛtikābhyām
|
क्रूरप्रकृतिकेभ्यः
krūraprakṛtikebhyaḥ
|
Ablative |
क्रूरप्रकृतिकात्
krūraprakṛtikāt
|
क्रूरप्रकृतिकाभ्याम्
krūraprakṛtikābhyām
|
क्रूरप्रकृतिकेभ्यः
krūraprakṛtikebhyaḥ
|
Genitive |
क्रूरप्रकृतिकस्य
krūraprakṛtikasya
|
क्रूरप्रकृतिकयोः
krūraprakṛtikayoḥ
|
क्रूरप्रकृतिकानाम्
krūraprakṛtikānām
|
Locative |
क्रूरप्रकृतिके
krūraprakṛtike
|
क्रूरप्रकृतिकयोः
krūraprakṛtikayoḥ
|
क्रूरप्रकृतिकेषु
krūraprakṛtikeṣu
|