Sanskrit tools

Sanskrit declension


Declension of क्रूरबुद्धि krūrabuddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरबुद्धिः krūrabuddhiḥ
क्रूरबुद्धी krūrabuddhī
क्रूरबुद्धयः krūrabuddhayaḥ
Vocative क्रूरबुद्धे krūrabuddhe
क्रूरबुद्धी krūrabuddhī
क्रूरबुद्धयः krūrabuddhayaḥ
Accusative क्रूरबुद्धिम् krūrabuddhim
क्रूरबुद्धी krūrabuddhī
क्रूरबुद्धीः krūrabuddhīḥ
Instrumental क्रूरबुद्ध्या krūrabuddhyā
क्रूरबुद्धिभ्याम् krūrabuddhibhyām
क्रूरबुद्धिभिः krūrabuddhibhiḥ
Dative क्रूरबुद्धये krūrabuddhaye
क्रूरबुद्ध्यै krūrabuddhyai
क्रूरबुद्धिभ्याम् krūrabuddhibhyām
क्रूरबुद्धिभ्यः krūrabuddhibhyaḥ
Ablative क्रूरबुद्धेः krūrabuddheḥ
क्रूरबुद्ध्याः krūrabuddhyāḥ
क्रूरबुद्धिभ्याम् krūrabuddhibhyām
क्रूरबुद्धिभ्यः krūrabuddhibhyaḥ
Genitive क्रूरबुद्धेः krūrabuddheḥ
क्रूरबुद्ध्याः krūrabuddhyāḥ
क्रूरबुद्ध्योः krūrabuddhyoḥ
क्रूरबुद्धीनाम् krūrabuddhīnām
Locative क्रूरबुद्धौ krūrabuddhau
क्रूरबुद्ध्याम् krūrabuddhyām
क्रूरबुद्ध्योः krūrabuddhyoḥ
क्रूरबुद्धिषु krūrabuddhiṣu