Sanskrit tools

Sanskrit declension


Declension of क्रूरबुद्धि krūrabuddhi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरबुद्धि krūrabuddhi
क्रूरबुद्धिनी krūrabuddhinī
क्रूरबुद्धीनि krūrabuddhīni
Vocative क्रूरबुद्धे krūrabuddhe
क्रूरबुद्धि krūrabuddhi
क्रूरबुद्धिनी krūrabuddhinī
क्रूरबुद्धीनि krūrabuddhīni
Accusative क्रूरबुद्धि krūrabuddhi
क्रूरबुद्धिनी krūrabuddhinī
क्रूरबुद्धीनि krūrabuddhīni
Instrumental क्रूरबुद्धिना krūrabuddhinā
क्रूरबुद्धिभ्याम् krūrabuddhibhyām
क्रूरबुद्धिभिः krūrabuddhibhiḥ
Dative क्रूरबुद्धिने krūrabuddhine
क्रूरबुद्धिभ्याम् krūrabuddhibhyām
क्रूरबुद्धिभ्यः krūrabuddhibhyaḥ
Ablative क्रूरबुद्धिनः krūrabuddhinaḥ
क्रूरबुद्धिभ्याम् krūrabuddhibhyām
क्रूरबुद्धिभ्यः krūrabuddhibhyaḥ
Genitive क्रूरबुद्धिनः krūrabuddhinaḥ
क्रूरबुद्धिनोः krūrabuddhinoḥ
क्रूरबुद्धीनाम् krūrabuddhīnām
Locative क्रूरबुद्धिनि krūrabuddhini
क्रूरबुद्धिनोः krūrabuddhinoḥ
क्रूरबुद्धिषु krūrabuddhiṣu