Sanskrit tools

Sanskrit declension


Declension of क्रूरमानस krūramānasa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरमानसः krūramānasaḥ
क्रूरमानसौ krūramānasau
क्रूरमानसाः krūramānasāḥ
Vocative क्रूरमानस krūramānasa
क्रूरमानसौ krūramānasau
क्रूरमानसाः krūramānasāḥ
Accusative क्रूरमानसम् krūramānasam
क्रूरमानसौ krūramānasau
क्रूरमानसान् krūramānasān
Instrumental क्रूरमानसेन krūramānasena
क्रूरमानसाभ्याम् krūramānasābhyām
क्रूरमानसैः krūramānasaiḥ
Dative क्रूरमानसाय krūramānasāya
क्रूरमानसाभ्याम् krūramānasābhyām
क्रूरमानसेभ्यः krūramānasebhyaḥ
Ablative क्रूरमानसात् krūramānasāt
क्रूरमानसाभ्याम् krūramānasābhyām
क्रूरमानसेभ्यः krūramānasebhyaḥ
Genitive क्रूरमानसस्य krūramānasasya
क्रूरमानसयोः krūramānasayoḥ
क्रूरमानसानाम् krūramānasānām
Locative क्रूरमानसे krūramānase
क्रूरमानसयोः krūramānasayoḥ
क्रूरमानसेषु krūramānaseṣu