Sanskrit tools

Sanskrit declension


Declension of क्रूरमानसा krūramānasā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरमानसा krūramānasā
क्रूरमानसे krūramānase
क्रूरमानसाः krūramānasāḥ
Vocative क्रूरमानसे krūramānase
क्रूरमानसे krūramānase
क्रूरमानसाः krūramānasāḥ
Accusative क्रूरमानसाम् krūramānasām
क्रूरमानसे krūramānase
क्रूरमानसाः krūramānasāḥ
Instrumental क्रूरमानसया krūramānasayā
क्रूरमानसाभ्याम् krūramānasābhyām
क्रूरमानसाभिः krūramānasābhiḥ
Dative क्रूरमानसायै krūramānasāyai
क्रूरमानसाभ्याम् krūramānasābhyām
क्रूरमानसाभ्यः krūramānasābhyaḥ
Ablative क्रूरमानसायाः krūramānasāyāḥ
क्रूरमानसाभ्याम् krūramānasābhyām
क्रूरमानसाभ्यः krūramānasābhyaḥ
Genitive क्रूरमानसायाः krūramānasāyāḥ
क्रूरमानसयोः krūramānasayoḥ
क्रूरमानसानाम् krūramānasānām
Locative क्रूरमानसायाम् krūramānasāyām
क्रूरमानसयोः krūramānasayoḥ
क्रूरमानसासु krūramānasāsu