| Singular | Dual | Plural |
Nominative |
क्रूरमानसा
krūramānasā
|
क्रूरमानसे
krūramānase
|
क्रूरमानसाः
krūramānasāḥ
|
Vocative |
क्रूरमानसे
krūramānase
|
क्रूरमानसे
krūramānase
|
क्रूरमानसाः
krūramānasāḥ
|
Accusative |
क्रूरमानसाम्
krūramānasām
|
क्रूरमानसे
krūramānase
|
क्रूरमानसाः
krūramānasāḥ
|
Instrumental |
क्रूरमानसया
krūramānasayā
|
क्रूरमानसाभ्याम्
krūramānasābhyām
|
क्रूरमानसाभिः
krūramānasābhiḥ
|
Dative |
क्रूरमानसायै
krūramānasāyai
|
क्रूरमानसाभ्याम्
krūramānasābhyām
|
क्रूरमानसाभ्यः
krūramānasābhyaḥ
|
Ablative |
क्रूरमानसायाः
krūramānasāyāḥ
|
क्रूरमानसाभ्याम्
krūramānasābhyām
|
क्रूरमानसाभ्यः
krūramānasābhyaḥ
|
Genitive |
क्रूरमानसायाः
krūramānasāyāḥ
|
क्रूरमानसयोः
krūramānasayoḥ
|
क्रूरमानसानाम्
krūramānasānām
|
Locative |
क्रूरमानसायाम्
krūramānasāyām
|
क्रूरमानसयोः
krūramānasayoḥ
|
क्रूरमानसासु
krūramānasāsu
|