| Singular | Dual | Plural |
Nominative |
क्रूररावी
krūrarāvī
|
क्रूरराविणौ
krūrarāviṇau
|
क्रूरराविणः
krūrarāviṇaḥ
|
Vocative |
क्रूरराविन्
krūrarāvin
|
क्रूरराविणौ
krūrarāviṇau
|
क्रूरराविणः
krūrarāviṇaḥ
|
Accusative |
क्रूरराविणम्
krūrarāviṇam
|
क्रूरराविणौ
krūrarāviṇau
|
क्रूरराविणः
krūrarāviṇaḥ
|
Instrumental |
क्रूरराविणा
krūrarāviṇā
|
क्रूरराविभ्याम्
krūrarāvibhyām
|
क्रूरराविभिः
krūrarāvibhiḥ
|
Dative |
क्रूरराविणे
krūrarāviṇe
|
क्रूरराविभ्याम्
krūrarāvibhyām
|
क्रूरराविभ्यः
krūrarāvibhyaḥ
|
Ablative |
क्रूरराविणः
krūrarāviṇaḥ
|
क्रूरराविभ्याम्
krūrarāvibhyām
|
क्रूरराविभ्यः
krūrarāvibhyaḥ
|
Genitive |
क्रूरराविणः
krūrarāviṇaḥ
|
क्रूरराविणोः
krūrarāviṇoḥ
|
क्रूरराविणम्
krūrarāviṇam
|
Locative |
क्रूरराविणि
krūrarāviṇi
|
क्रूरराविणोः
krūrarāviṇoḥ
|
क्रूरराविषु
krūrarāviṣu
|