Sanskrit tools

Sanskrit declension


Declension of क्रूरस्वर krūrasvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरस्वरः krūrasvaraḥ
क्रूरस्वरौ krūrasvarau
क्रूरस्वराः krūrasvarāḥ
Vocative क्रूरस्वर krūrasvara
क्रूरस्वरौ krūrasvarau
क्रूरस्वराः krūrasvarāḥ
Accusative क्रूरस्वरम् krūrasvaram
क्रूरस्वरौ krūrasvarau
क्रूरस्वरान् krūrasvarān
Instrumental क्रूरस्वरेण krūrasvareṇa
क्रूरस्वराभ्याम् krūrasvarābhyām
क्रूरस्वरैः krūrasvaraiḥ
Dative क्रूरस्वराय krūrasvarāya
क्रूरस्वराभ्याम् krūrasvarābhyām
क्रूरस्वरेभ्यः krūrasvarebhyaḥ
Ablative क्रूरस्वरात् krūrasvarāt
क्रूरस्वराभ्याम् krūrasvarābhyām
क्रूरस्वरेभ्यः krūrasvarebhyaḥ
Genitive क्रूरस्वरस्य krūrasvarasya
क्रूरस्वरयोः krūrasvarayoḥ
क्रूरस्वराणाम् krūrasvarāṇām
Locative क्रूरस्वरे krūrasvare
क्रूरस्वरयोः krūrasvarayoḥ
क्रूरस्वरेषु krūrasvareṣu