| Singular | Dual | Plural |
Nominative |
क्रूराचारः
krūrācāraḥ
|
क्रूराचारौ
krūrācārau
|
क्रूराचाराः
krūrācārāḥ
|
Vocative |
क्रूराचार
krūrācāra
|
क्रूराचारौ
krūrācārau
|
क्रूराचाराः
krūrācārāḥ
|
Accusative |
क्रूराचारम्
krūrācāram
|
क्रूराचारौ
krūrācārau
|
क्रूराचारान्
krūrācārān
|
Instrumental |
क्रूराचारेण
krūrācāreṇa
|
क्रूराचाराभ्याम्
krūrācārābhyām
|
क्रूराचारैः
krūrācāraiḥ
|
Dative |
क्रूराचाराय
krūrācārāya
|
क्रूराचाराभ्याम्
krūrācārābhyām
|
क्रूराचारेभ्यः
krūrācārebhyaḥ
|
Ablative |
क्रूराचारात्
krūrācārāt
|
क्रूराचाराभ्याम्
krūrācārābhyām
|
क्रूराचारेभ्यः
krūrācārebhyaḥ
|
Genitive |
क्रूराचारस्य
krūrācārasya
|
क्रूराचारयोः
krūrācārayoḥ
|
क्रूराचाराणाम्
krūrācārāṇām
|
Locative |
क्रूराचारे
krūrācāre
|
क्रूराचारयोः
krūrācārayoḥ
|
क्रूराचारेषु
krūrācāreṣu
|