| Singular | Dual | Plural |
Nominative |
क्रूराचारविहारवान्
krūrācāravihāravān
|
क्रूराचारविहारवन्तौ
krūrācāravihāravantau
|
क्रूराचारविहारवन्तः
krūrācāravihāravantaḥ
|
Vocative |
क्रूराचारविहारवन्
krūrācāravihāravan
|
क्रूराचारविहारवन्तौ
krūrācāravihāravantau
|
क्रूराचारविहारवन्तः
krūrācāravihāravantaḥ
|
Accusative |
क्रूराचारविहारवन्तम्
krūrācāravihāravantam
|
क्रूराचारविहारवन्तौ
krūrācāravihāravantau
|
क्रूराचारविहारवतः
krūrācāravihāravataḥ
|
Instrumental |
क्रूराचारविहारवता
krūrācāravihāravatā
|
क्रूराचारविहारवद्भ्याम्
krūrācāravihāravadbhyām
|
क्रूराचारविहारवद्भिः
krūrācāravihāravadbhiḥ
|
Dative |
क्रूराचारविहारवते
krūrācāravihāravate
|
क्रूराचारविहारवद्भ्याम्
krūrācāravihāravadbhyām
|
क्रूराचारविहारवद्भ्यः
krūrācāravihāravadbhyaḥ
|
Ablative |
क्रूराचारविहारवतः
krūrācāravihāravataḥ
|
क्रूराचारविहारवद्भ्याम्
krūrācāravihāravadbhyām
|
क्रूराचारविहारवद्भ्यः
krūrācāravihāravadbhyaḥ
|
Genitive |
क्रूराचारविहारवतः
krūrācāravihāravataḥ
|
क्रूराचारविहारवतोः
krūrācāravihāravatoḥ
|
क्रूराचारविहारवताम्
krūrācāravihāravatām
|
Locative |
क्रूराचारविहारवति
krūrācāravihāravati
|
क्रूराचारविहारवतोः
krūrācāravihāravatoḥ
|
क्रूराचारविहारवत्सु
krūrācāravihāravatsu
|