Sanskrit tools

Sanskrit declension


Declension of अंसदघ्ना aṁsadaghnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंसदघ्ना aṁsadaghnā
अंसदघ्ने aṁsadaghne
अंसदघ्नाः aṁsadaghnāḥ
Vocative अंसदघ्ने aṁsadaghne
अंसदघ्ने aṁsadaghne
अंसदघ्नाः aṁsadaghnāḥ
Accusative अंसदघ्नाम् aṁsadaghnām
अंसदघ्ने aṁsadaghne
अंसदघ्नाः aṁsadaghnāḥ
Instrumental अंसदघ्नया aṁsadaghnayā
अंसदघ्नाभ्याम् aṁsadaghnābhyām
अंसदघ्नाभिः aṁsadaghnābhiḥ
Dative अंसदघ्नायै aṁsadaghnāyai
अंसदघ्नाभ्याम् aṁsadaghnābhyām
अंसदघ्नाभ्यः aṁsadaghnābhyaḥ
Ablative अंसदघ्नायाः aṁsadaghnāyāḥ
अंसदघ्नाभ्याम् aṁsadaghnābhyām
अंसदघ्नाभ्यः aṁsadaghnābhyaḥ
Genitive अंसदघ्नायाः aṁsadaghnāyāḥ
अंसदघ्नयोः aṁsadaghnayoḥ
अंसदघ्नानाम् aṁsadaghnānām
Locative अंसदघ्नायाम् aṁsadaghnāyām
अंसदघ्नयोः aṁsadaghnayoḥ
अंसदघ्नासु aṁsadaghnāsu