Sanskrit tools

Sanskrit declension


Declension of ख्यात khyāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्यातः khyātaḥ
ख्यातौ khyātau
ख्याताः khyātāḥ
Vocative ख्यात khyāta
ख्यातौ khyātau
ख्याताः khyātāḥ
Accusative ख्यातम् khyātam
ख्यातौ khyātau
ख्यातान् khyātān
Instrumental ख्यातेन khyātena
ख्याताभ्याम् khyātābhyām
ख्यातैः khyātaiḥ
Dative ख्याताय khyātāya
ख्याताभ्याम् khyātābhyām
ख्यातेभ्यः khyātebhyaḥ
Ablative ख्यातात् khyātāt
ख्याताभ्याम् khyātābhyām
ख्यातेभ्यः khyātebhyaḥ
Genitive ख्यातस्य khyātasya
ख्यातयोः khyātayoḥ
ख्यातानाम् khyātānām
Locative ख्याते khyāte
ख्यातयोः khyātayoḥ
ख्यातेषु khyāteṣu