Sanskrit tools

Sanskrit declension


Declension of ख्याता khyātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्याता khyātā
ख्याते khyāte
ख्याताः khyātāḥ
Vocative ख्याते khyāte
ख्याते khyāte
ख्याताः khyātāḥ
Accusative ख्याताम् khyātām
ख्याते khyāte
ख्याताः khyātāḥ
Instrumental ख्यातया khyātayā
ख्याताभ्याम् khyātābhyām
ख्याताभिः khyātābhiḥ
Dative ख्यातायै khyātāyai
ख्याताभ्याम् khyātābhyām
ख्याताभ्यः khyātābhyaḥ
Ablative ख्यातायाः khyātāyāḥ
ख्याताभ्याम् khyātābhyām
ख्याताभ्यः khyātābhyaḥ
Genitive ख्यातायाः khyātāyāḥ
ख्यातयोः khyātayoḥ
ख्यातानाम् khyātānām
Locative ख्यातायाम् khyātāyām
ख्यातयोः khyātayoḥ
ख्यातासु khyātāsu