Singular | Dual | Plural | |
Nominative |
ख्यातम्
khyātam |
ख्याते
khyāte |
ख्यातानि
khyātāni |
Vocative |
ख्यात
khyāta |
ख्याते
khyāte |
ख्यातानि
khyātāni |
Accusative |
ख्यातम्
khyātam |
ख्याते
khyāte |
ख्यातानि
khyātāni |
Instrumental |
ख्यातेन
khyātena |
ख्याताभ्याम्
khyātābhyām |
ख्यातैः
khyātaiḥ |
Dative |
ख्याताय
khyātāya |
ख्याताभ्याम्
khyātābhyām |
ख्यातेभ्यः
khyātebhyaḥ |
Ablative |
ख्यातात्
khyātāt |
ख्याताभ्याम्
khyātābhyām |
ख्यातेभ्यः
khyātebhyaḥ |
Genitive |
ख्यातस्य
khyātasya |
ख्यातयोः
khyātayoḥ |
ख्यातानाम्
khyātānām |
Locative |
ख्याते
khyāte |
ख्यातयोः
khyātayoḥ |
ख्यातेषु
khyāteṣu |