| Singular | Dual | Plural |
Nominative |
ख्यातगर्हणम्
khyātagarhaṇam
|
ख्यातगर्हणे
khyātagarhaṇe
|
ख्यातगर्हणानि
khyātagarhaṇāni
|
Vocative |
ख्यातगर्हण
khyātagarhaṇa
|
ख्यातगर्हणे
khyātagarhaṇe
|
ख्यातगर्हणानि
khyātagarhaṇāni
|
Accusative |
ख्यातगर्हणम्
khyātagarhaṇam
|
ख्यातगर्हणे
khyātagarhaṇe
|
ख्यातगर्हणानि
khyātagarhaṇāni
|
Instrumental |
ख्यातगर्हणेन
khyātagarhaṇena
|
ख्यातगर्हणाभ्याम्
khyātagarhaṇābhyām
|
ख्यातगर्हणैः
khyātagarhaṇaiḥ
|
Dative |
ख्यातगर्हणाय
khyātagarhaṇāya
|
ख्यातगर्हणाभ्याम्
khyātagarhaṇābhyām
|
ख्यातगर्हणेभ्यः
khyātagarhaṇebhyaḥ
|
Ablative |
ख्यातगर्हणात्
khyātagarhaṇāt
|
ख्यातगर्हणाभ्याम्
khyātagarhaṇābhyām
|
ख्यातगर्हणेभ्यः
khyātagarhaṇebhyaḥ
|
Genitive |
ख्यातगर्हणस्य
khyātagarhaṇasya
|
ख्यातगर्हणयोः
khyātagarhaṇayoḥ
|
ख्यातगर्हणानाम्
khyātagarhaṇānām
|
Locative |
ख्यातगर्हणे
khyātagarhaṇe
|
ख्यातगर्हणयोः
khyātagarhaṇayoḥ
|
ख्यातगर्हणेषु
khyātagarhaṇeṣu
|