Sanskrit tools

Sanskrit declension


Declension of ख्यातगर्हण khyātagarhaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्यातगर्हणम् khyātagarhaṇam
ख्यातगर्हणे khyātagarhaṇe
ख्यातगर्हणानि khyātagarhaṇāni
Vocative ख्यातगर्हण khyātagarhaṇa
ख्यातगर्हणे khyātagarhaṇe
ख्यातगर्हणानि khyātagarhaṇāni
Accusative ख्यातगर्हणम् khyātagarhaṇam
ख्यातगर्हणे khyātagarhaṇe
ख्यातगर्हणानि khyātagarhaṇāni
Instrumental ख्यातगर्हणेन khyātagarhaṇena
ख्यातगर्हणाभ्याम् khyātagarhaṇābhyām
ख्यातगर्हणैः khyātagarhaṇaiḥ
Dative ख्यातगर्हणाय khyātagarhaṇāya
ख्यातगर्हणाभ्याम् khyātagarhaṇābhyām
ख्यातगर्हणेभ्यः khyātagarhaṇebhyaḥ
Ablative ख्यातगर्हणात् khyātagarhaṇāt
ख्यातगर्हणाभ्याम् khyātagarhaṇābhyām
ख्यातगर्हणेभ्यः khyātagarhaṇebhyaḥ
Genitive ख्यातगर्हणस्य khyātagarhaṇasya
ख्यातगर्हणयोः khyātagarhaṇayoḥ
ख्यातगर्हणानाम् khyātagarhaṇānām
Locative ख्यातगर्हणे khyātagarhaṇe
ख्यातगर्हणयोः khyātagarhaṇayoḥ
ख्यातगर्हणेषु khyātagarhaṇeṣu