| Singular | Dual | Plural |
Nominative |
ख्यातगर्हितः
khyātagarhitaḥ
|
ख्यातगर्हितौ
khyātagarhitau
|
ख्यातगर्हिताः
khyātagarhitāḥ
|
Vocative |
ख्यातगर्हित
khyātagarhita
|
ख्यातगर्हितौ
khyātagarhitau
|
ख्यातगर्हिताः
khyātagarhitāḥ
|
Accusative |
ख्यातगर्हितम्
khyātagarhitam
|
ख्यातगर्हितौ
khyātagarhitau
|
ख्यातगर्हितान्
khyātagarhitān
|
Instrumental |
ख्यातगर्हितेन
khyātagarhitena
|
ख्यातगर्हिताभ्याम्
khyātagarhitābhyām
|
ख्यातगर्हितैः
khyātagarhitaiḥ
|
Dative |
ख्यातगर्हिताय
khyātagarhitāya
|
ख्यातगर्हिताभ्याम्
khyātagarhitābhyām
|
ख्यातगर्हितेभ्यः
khyātagarhitebhyaḥ
|
Ablative |
ख्यातगर्हितात्
khyātagarhitāt
|
ख्यातगर्हिताभ्याम्
khyātagarhitābhyām
|
ख्यातगर्हितेभ्यः
khyātagarhitebhyaḥ
|
Genitive |
ख्यातगर्हितस्य
khyātagarhitasya
|
ख्यातगर्हितयोः
khyātagarhitayoḥ
|
ख्यातगर्हितानाम्
khyātagarhitānām
|
Locative |
ख्यातगर्हिते
khyātagarhite
|
ख्यातगर्हितयोः
khyātagarhitayoḥ
|
ख्यातगर्हितेषु
khyātagarhiteṣu
|