Sanskrit tools

Sanskrit declension


Declension of ख्यातव्या khyātavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्यातव्या khyātavyā
ख्यातव्ये khyātavye
ख्यातव्याः khyātavyāḥ
Vocative ख्यातव्ये khyātavye
ख्यातव्ये khyātavye
ख्यातव्याः khyātavyāḥ
Accusative ख्यातव्याम् khyātavyām
ख्यातव्ये khyātavye
ख्यातव्याः khyātavyāḥ
Instrumental ख्यातव्यया khyātavyayā
ख्यातव्याभ्याम् khyātavyābhyām
ख्यातव्याभिः khyātavyābhiḥ
Dative ख्यातव्यायै khyātavyāyai
ख्यातव्याभ्याम् khyātavyābhyām
ख्यातव्याभ्यः khyātavyābhyaḥ
Ablative ख्यातव्यायाः khyātavyāyāḥ
ख्यातव्याभ्याम् khyātavyābhyām
ख्यातव्याभ्यः khyātavyābhyaḥ
Genitive ख्यातव्यायाः khyātavyāyāḥ
ख्यातव्ययोः khyātavyayoḥ
ख्यातव्यानाम् khyātavyānām
Locative ख्यातव्यायाम् khyātavyāyām
ख्यातव्ययोः khyātavyayoḥ
ख्यातव्यासु khyātavyāsu