| Singular | Dual | Plural |
Nominative |
ख्यातव्या
khyātavyā
|
ख्यातव्ये
khyātavye
|
ख्यातव्याः
khyātavyāḥ
|
Vocative |
ख्यातव्ये
khyātavye
|
ख्यातव्ये
khyātavye
|
ख्यातव्याः
khyātavyāḥ
|
Accusative |
ख्यातव्याम्
khyātavyām
|
ख्यातव्ये
khyātavye
|
ख्यातव्याः
khyātavyāḥ
|
Instrumental |
ख्यातव्यया
khyātavyayā
|
ख्यातव्याभ्याम्
khyātavyābhyām
|
ख्यातव्याभिः
khyātavyābhiḥ
|
Dative |
ख्यातव्यायै
khyātavyāyai
|
ख्यातव्याभ्याम्
khyātavyābhyām
|
ख्यातव्याभ्यः
khyātavyābhyaḥ
|
Ablative |
ख्यातव्यायाः
khyātavyāyāḥ
|
ख्यातव्याभ्याम्
khyātavyābhyām
|
ख्यातव्याभ्यः
khyātavyābhyaḥ
|
Genitive |
ख्यातव्यायाः
khyātavyāyāḥ
|
ख्यातव्ययोः
khyātavyayoḥ
|
ख्यातव्यानाम्
khyātavyānām
|
Locative |
ख्यातव्यायाम्
khyātavyāyām
|
ख्यातव्ययोः
khyātavyayoḥ
|
ख्यातव्यासु
khyātavyāsu
|