| Singular | Dual | Plural |
Nominative |
ख्यातव्यम्
khyātavyam
|
ख्यातव्ये
khyātavye
|
ख्यातव्यानि
khyātavyāni
|
Vocative |
ख्यातव्य
khyātavya
|
ख्यातव्ये
khyātavye
|
ख्यातव्यानि
khyātavyāni
|
Accusative |
ख्यातव्यम्
khyātavyam
|
ख्यातव्ये
khyātavye
|
ख्यातव्यानि
khyātavyāni
|
Instrumental |
ख्यातव्येन
khyātavyena
|
ख्यातव्याभ्याम्
khyātavyābhyām
|
ख्यातव्यैः
khyātavyaiḥ
|
Dative |
ख्यातव्याय
khyātavyāya
|
ख्यातव्याभ्याम्
khyātavyābhyām
|
ख्यातव्येभ्यः
khyātavyebhyaḥ
|
Ablative |
ख्यातव्यात्
khyātavyāt
|
ख्यातव्याभ्याम्
khyātavyābhyām
|
ख्यातव्येभ्यः
khyātavyebhyaḥ
|
Genitive |
ख्यातव्यस्य
khyātavyasya
|
ख्यातव्ययोः
khyātavyayoḥ
|
ख्यातव्यानाम्
khyātavyānām
|
Locative |
ख्यातव्ये
khyātavye
|
ख्यातव्ययोः
khyātavyayoḥ
|
ख्यातव्येषु
khyātavyeṣu
|