| Singular | Dual | Plural |
Nominative |
ख्यातिकरम्
khyātikaram
|
ख्यातिकरे
khyātikare
|
ख्यातिकराणि
khyātikarāṇi
|
Vocative |
ख्यातिकर
khyātikara
|
ख्यातिकरे
khyātikare
|
ख्यातिकराणि
khyātikarāṇi
|
Accusative |
ख्यातिकरम्
khyātikaram
|
ख्यातिकरे
khyātikare
|
ख्यातिकराणि
khyātikarāṇi
|
Instrumental |
ख्यातिकरेण
khyātikareṇa
|
ख्यातिकराभ्याम्
khyātikarābhyām
|
ख्यातिकरैः
khyātikaraiḥ
|
Dative |
ख्यातिकराय
khyātikarāya
|
ख्यातिकराभ्याम्
khyātikarābhyām
|
ख्यातिकरेभ्यः
khyātikarebhyaḥ
|
Ablative |
ख्यातिकरात्
khyātikarāt
|
ख्यातिकराभ्याम्
khyātikarābhyām
|
ख्यातिकरेभ्यः
khyātikarebhyaḥ
|
Genitive |
ख्यातिकरस्य
khyātikarasya
|
ख्यातिकरयोः
khyātikarayoḥ
|
ख्यातिकराणाम्
khyātikarāṇām
|
Locative |
ख्यातिकरे
khyātikare
|
ख्यातिकरयोः
khyātikarayoḥ
|
ख्यातिकरेषु
khyātikareṣu
|