Sanskrit tools

Sanskrit declension


Declension of ख्यातिजनक khyātijanaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्यातिजनकः khyātijanakaḥ
ख्यातिजनकौ khyātijanakau
ख्यातिजनकाः khyātijanakāḥ
Vocative ख्यातिजनक khyātijanaka
ख्यातिजनकौ khyātijanakau
ख्यातिजनकाः khyātijanakāḥ
Accusative ख्यातिजनकम् khyātijanakam
ख्यातिजनकौ khyātijanakau
ख्यातिजनकान् khyātijanakān
Instrumental ख्यातिजनकेन khyātijanakena
ख्यातिजनकाभ्याम् khyātijanakābhyām
ख्यातिजनकैः khyātijanakaiḥ
Dative ख्यातिजनकाय khyātijanakāya
ख्यातिजनकाभ्याम् khyātijanakābhyām
ख्यातिजनकेभ्यः khyātijanakebhyaḥ
Ablative ख्यातिजनकात् khyātijanakāt
ख्यातिजनकाभ्याम् khyātijanakābhyām
ख्यातिजनकेभ्यः khyātijanakebhyaḥ
Genitive ख्यातिजनकस्य khyātijanakasya
ख्यातिजनकयोः khyātijanakayoḥ
ख्यातिजनकानाम् khyātijanakānām
Locative ख्यातिजनके khyātijanake
ख्यातिजनकयोः khyātijanakayoḥ
ख्यातिजनकेषु khyātijanakeṣu