Sanskrit tools

Sanskrit declension


Declension of ख्यातिजनका khyātijanakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्यातिजनका khyātijanakā
ख्यातिजनके khyātijanake
ख्यातिजनकाः khyātijanakāḥ
Vocative ख्यातिजनके khyātijanake
ख्यातिजनके khyātijanake
ख्यातिजनकाः khyātijanakāḥ
Accusative ख्यातिजनकाम् khyātijanakām
ख्यातिजनके khyātijanake
ख्यातिजनकाः khyātijanakāḥ
Instrumental ख्यातिजनकया khyātijanakayā
ख्यातिजनकाभ्याम् khyātijanakābhyām
ख्यातिजनकाभिः khyātijanakābhiḥ
Dative ख्यातिजनकायै khyātijanakāyai
ख्यातिजनकाभ्याम् khyātijanakābhyām
ख्यातिजनकाभ्यः khyātijanakābhyaḥ
Ablative ख्यातिजनकायाः khyātijanakāyāḥ
ख्यातिजनकाभ्याम् khyātijanakābhyām
ख्यातिजनकाभ्यः khyātijanakābhyaḥ
Genitive ख्यातिजनकायाः khyātijanakāyāḥ
ख्यातिजनकयोः khyātijanakayoḥ
ख्यातिजनकानाम् khyātijanakānām
Locative ख्यातिजनकायाम् khyātijanakāyām
ख्यातिजनकयोः khyātijanakayoḥ
ख्यातिजनकासु khyātijanakāsu