| Singular | Dual | Plural |
Nominative |
ख्यातिजनका
khyātijanakā
|
ख्यातिजनके
khyātijanake
|
ख्यातिजनकाः
khyātijanakāḥ
|
Vocative |
ख्यातिजनके
khyātijanake
|
ख्यातिजनके
khyātijanake
|
ख्यातिजनकाः
khyātijanakāḥ
|
Accusative |
ख्यातिजनकाम्
khyātijanakām
|
ख्यातिजनके
khyātijanake
|
ख्यातिजनकाः
khyātijanakāḥ
|
Instrumental |
ख्यातिजनकया
khyātijanakayā
|
ख्यातिजनकाभ्याम्
khyātijanakābhyām
|
ख्यातिजनकाभिः
khyātijanakābhiḥ
|
Dative |
ख्यातिजनकायै
khyātijanakāyai
|
ख्यातिजनकाभ्याम्
khyātijanakābhyām
|
ख्यातिजनकाभ्यः
khyātijanakābhyaḥ
|
Ablative |
ख्यातिजनकायाः
khyātijanakāyāḥ
|
ख्यातिजनकाभ्याम्
khyātijanakābhyām
|
ख्यातिजनकाभ्यः
khyātijanakābhyaḥ
|
Genitive |
ख्यातिजनकायाः
khyātijanakāyāḥ
|
ख्यातिजनकयोः
khyātijanakayoḥ
|
ख्यातिजनकानाम्
khyātijanakānām
|
Locative |
ख्यातिजनकायाम्
khyātijanakāyām
|
ख्यातिजनकयोः
khyātijanakayoḥ
|
ख्यातिजनकासु
khyātijanakāsu
|