Sanskrit tools

Sanskrit declension


Declension of ख्यातिघ्न khyātighna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्यातिघ्नः khyātighnaḥ
ख्यातिघ्नौ khyātighnau
ख्यातिघ्नाः khyātighnāḥ
Vocative ख्यातिघ्न khyātighna
ख्यातिघ्नौ khyātighnau
ख्यातिघ्नाः khyātighnāḥ
Accusative ख्यातिघ्नम् khyātighnam
ख्यातिघ्नौ khyātighnau
ख्यातिघ्नान् khyātighnān
Instrumental ख्यातिघ्नेन khyātighnena
ख्यातिघ्नाभ्याम् khyātighnābhyām
ख्यातिघ्नैः khyātighnaiḥ
Dative ख्यातिघ्नाय khyātighnāya
ख्यातिघ्नाभ्याम् khyātighnābhyām
ख्यातिघ्नेभ्यः khyātighnebhyaḥ
Ablative ख्यातिघ्नात् khyātighnāt
ख्यातिघ्नाभ्याम् khyātighnābhyām
ख्यातिघ्नेभ्यः khyātighnebhyaḥ
Genitive ख्यातिघ्नस्य khyātighnasya
ख्यातिघ्नयोः khyātighnayoḥ
ख्यातिघ्नानाम् khyātighnānām
Locative ख्यातिघ्ने khyātighne
ख्यातिघ्नयोः khyātighnayoḥ
ख्यातिघ्नेषु khyātighneṣu