| Singular | Dual | Plural |
Nominative |
ख्यातिघ्नम्
khyātighnam
|
ख्यातिघ्ने
khyātighne
|
ख्यातिघ्नानि
khyātighnāni
|
Vocative |
ख्यातिघ्न
khyātighna
|
ख्यातिघ्ने
khyātighne
|
ख्यातिघ्नानि
khyātighnāni
|
Accusative |
ख्यातिघ्नम्
khyātighnam
|
ख्यातिघ्ने
khyātighne
|
ख्यातिघ्नानि
khyātighnāni
|
Instrumental |
ख्यातिघ्नेन
khyātighnena
|
ख्यातिघ्नाभ्याम्
khyātighnābhyām
|
ख्यातिघ्नैः
khyātighnaiḥ
|
Dative |
ख्यातिघ्नाय
khyātighnāya
|
ख्यातिघ्नाभ्याम्
khyātighnābhyām
|
ख्यातिघ्नेभ्यः
khyātighnebhyaḥ
|
Ablative |
ख्यातिघ्नात्
khyātighnāt
|
ख्यातिघ्नाभ्याम्
khyātighnābhyām
|
ख्यातिघ्नेभ्यः
khyātighnebhyaḥ
|
Genitive |
ख्यातिघ्नस्य
khyātighnasya
|
ख्यातिघ्नयोः
khyātighnayoḥ
|
ख्यातिघ्नानाम्
khyātighnānām
|
Locative |
ख्यातिघ्ने
khyātighne
|
ख्यातिघ्नयोः
khyātighnayoḥ
|
ख्यातिघ्नेषु
khyātighneṣu
|