Sanskrit tools

Sanskrit declension


Declension of ख्यापित khyāpita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्यापितः khyāpitaḥ
ख्यापितौ khyāpitau
ख्यापिताः khyāpitāḥ
Vocative ख्यापित khyāpita
ख्यापितौ khyāpitau
ख्यापिताः khyāpitāḥ
Accusative ख्यापितम् khyāpitam
ख्यापितौ khyāpitau
ख्यापितान् khyāpitān
Instrumental ख्यापितेन khyāpitena
ख्यापिताभ्याम् khyāpitābhyām
ख्यापितैः khyāpitaiḥ
Dative ख्यापिताय khyāpitāya
ख्यापिताभ्याम् khyāpitābhyām
ख्यापितेभ्यः khyāpitebhyaḥ
Ablative ख्यापितात् khyāpitāt
ख्यापिताभ्याम् khyāpitābhyām
ख्यापितेभ्यः khyāpitebhyaḥ
Genitive ख्यापितस्य khyāpitasya
ख्यापितयोः khyāpitayoḥ
ख्यापितानाम् khyāpitānām
Locative ख्यापिते khyāpite
ख्यापितयोः khyāpitayoḥ
ख्यापितेषु khyāpiteṣu