| Singular | Dual | Plural |
Nominative |
ख्यापिता
khyāpitā
|
ख्यापिते
khyāpite
|
ख्यापिताः
khyāpitāḥ
|
Vocative |
ख्यापिते
khyāpite
|
ख्यापिते
khyāpite
|
ख्यापिताः
khyāpitāḥ
|
Accusative |
ख्यापिताम्
khyāpitām
|
ख्यापिते
khyāpite
|
ख्यापिताः
khyāpitāḥ
|
Instrumental |
ख्यापितया
khyāpitayā
|
ख्यापिताभ्याम्
khyāpitābhyām
|
ख्यापिताभिः
khyāpitābhiḥ
|
Dative |
ख्यापितायै
khyāpitāyai
|
ख्यापिताभ्याम्
khyāpitābhyām
|
ख्यापिताभ्यः
khyāpitābhyaḥ
|
Ablative |
ख्यापितायाः
khyāpitāyāḥ
|
ख्यापिताभ्याम्
khyāpitābhyām
|
ख्यापिताभ्यः
khyāpitābhyaḥ
|
Genitive |
ख्यापितायाः
khyāpitāyāḥ
|
ख्यापितयोः
khyāpitayoḥ
|
ख्यापितानाम्
khyāpitānām
|
Locative |
ख्यापितायाम्
khyāpitāyām
|
ख्यापितयोः
khyāpitayoḥ
|
ख्यापितासु
khyāpitāsu
|