Sanskrit tools

Sanskrit declension


Declension of ख्यापिता khyāpitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्यापिता khyāpitā
ख्यापिते khyāpite
ख्यापिताः khyāpitāḥ
Vocative ख्यापिते khyāpite
ख्यापिते khyāpite
ख्यापिताः khyāpitāḥ
Accusative ख्यापिताम् khyāpitām
ख्यापिते khyāpite
ख्यापिताः khyāpitāḥ
Instrumental ख्यापितया khyāpitayā
ख्यापिताभ्याम् khyāpitābhyām
ख्यापिताभिः khyāpitābhiḥ
Dative ख्यापितायै khyāpitāyai
ख्यापिताभ्याम् khyāpitābhyām
ख्यापिताभ्यः khyāpitābhyaḥ
Ablative ख्यापितायाः khyāpitāyāḥ
ख्यापिताभ्याम् khyāpitābhyām
ख्यापिताभ्यः khyāpitābhyaḥ
Genitive ख्यापितायाः khyāpitāyāḥ
ख्यापितयोः khyāpitayoḥ
ख्यापितानाम् khyāpitānām
Locative ख्यापितायाम् khyāpitāyām
ख्यापितयोः khyāpitayoḥ
ख्यापितासु khyāpitāsu