Sanskrit tools

Sanskrit declension


Declension of गइष्टि gaiṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गइष्टिः gaiṣṭiḥ
गइष्टी gaiṣṭī
गइष्टयः gaiṣṭayaḥ
Vocative गइष्टे gaiṣṭe
गइष्टी gaiṣṭī
गइष्टयः gaiṣṭayaḥ
Accusative गइष्टिम् gaiṣṭim
गइष्टी gaiṣṭī
गइष्टीः gaiṣṭīḥ
Instrumental गइष्ट्या gaiṣṭyā
गइष्टिभ्याम् gaiṣṭibhyām
गइष्टिभिः gaiṣṭibhiḥ
Dative गइष्टये gaiṣṭaye
गइष्ट्यै gaiṣṭyai
गइष्टिभ्याम् gaiṣṭibhyām
गइष्टिभ्यः gaiṣṭibhyaḥ
Ablative गइष्टेः gaiṣṭeḥ
गइष्ट्याः gaiṣṭyāḥ
गइष्टिभ्याम् gaiṣṭibhyām
गइष्टिभ्यः gaiṣṭibhyaḥ
Genitive गइष्टेः gaiṣṭeḥ
गइष्ट्याः gaiṣṭyāḥ
गइष्ट्योः gaiṣṭyoḥ
गइष्टीनाम् gaiṣṭīnām
Locative गइष्टौ gaiṣṭau
गइष्ट्याम् gaiṣṭyām
गइष्ट्योः gaiṣṭyoḥ
गइष्टिषु gaiṣṭiṣu