Singular | Dual | Plural | |
Nominative |
गइष्टिः
gaiṣṭiḥ |
गइष्टी
gaiṣṭī |
गइष्टयः
gaiṣṭayaḥ |
Vocative |
गइष्टे
gaiṣṭe |
गइष्टी
gaiṣṭī |
गइष्टयः
gaiṣṭayaḥ |
Accusative |
गइष्टिम्
gaiṣṭim |
गइष्टी
gaiṣṭī |
गइष्टीः
gaiṣṭīḥ |
Instrumental |
गइष्ट्या
gaiṣṭyā |
गइष्टिभ्याम्
gaiṣṭibhyām |
गइष्टिभिः
gaiṣṭibhiḥ |
Dative |
गइष्टये
gaiṣṭaye गइष्ट्यै gaiṣṭyai |
गइष्टिभ्याम्
gaiṣṭibhyām |
गइष्टिभ्यः
gaiṣṭibhyaḥ |
Ablative |
गइष्टेः
gaiṣṭeḥ गइष्ट्याः gaiṣṭyāḥ |
गइष्टिभ्याम्
gaiṣṭibhyām |
गइष्टिभ्यः
gaiṣṭibhyaḥ |
Genitive |
गइष्टेः
gaiṣṭeḥ गइष्ट्याः gaiṣṭyāḥ |
गइष्ट्योः
gaiṣṭyoḥ |
गइष्टीनाम्
gaiṣṭīnām |
Locative |
गइष्टौ
gaiṣṭau गइष्ट्याम् gaiṣṭyām |
गइष्ट्योः
gaiṣṭyoḥ |
गइष्टिषु
gaiṣṭiṣu |