Sanskrit tools

Sanskrit declension


Declension of गगनरोमन्थायित gaganaromanthāyita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गगनरोमन्थायितम् gaganaromanthāyitam
गगनरोमन्थायिते gaganaromanthāyite
गगनरोमन्थायितानि gaganaromanthāyitāni
Vocative गगनरोमन्थायित gaganaromanthāyita
गगनरोमन्थायिते gaganaromanthāyite
गगनरोमन्थायितानि gaganaromanthāyitāni
Accusative गगनरोमन्थायितम् gaganaromanthāyitam
गगनरोमन्थायिते gaganaromanthāyite
गगनरोमन्थायितानि gaganaromanthāyitāni
Instrumental गगनरोमन्थायितेन gaganaromanthāyitena
गगनरोमन्थायिताभ्याम् gaganaromanthāyitābhyām
गगनरोमन्थायितैः gaganaromanthāyitaiḥ
Dative गगनरोमन्थायिताय gaganaromanthāyitāya
गगनरोमन्थायिताभ्याम् gaganaromanthāyitābhyām
गगनरोमन्थायितेभ्यः gaganaromanthāyitebhyaḥ
Ablative गगनरोमन्थायितात् gaganaromanthāyitāt
गगनरोमन्थायिताभ्याम् gaganaromanthāyitābhyām
गगनरोमन्थायितेभ्यः gaganaromanthāyitebhyaḥ
Genitive गगनरोमन्थायितस्य gaganaromanthāyitasya
गगनरोमन्थायितयोः gaganaromanthāyitayoḥ
गगनरोमन्थायितानाम् gaganaromanthāyitānām
Locative गगनरोमन्थायिते gaganaromanthāyite
गगनरोमन्थायितयोः gaganaromanthāyitayoḥ
गगनरोमन्थायितेषु gaganaromanthāyiteṣu