Sanskrit tools

Sanskrit declension


Declension of गगनस्था gaganasthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गगनस्था gaganasthā
गगनस्थे gaganasthe
गगनस्थाः gaganasthāḥ
Vocative गगनस्थे gaganasthe
गगनस्थे gaganasthe
गगनस्थाः gaganasthāḥ
Accusative गगनस्थाम् gaganasthām
गगनस्थे gaganasthe
गगनस्थाः gaganasthāḥ
Instrumental गगनस्थया gaganasthayā
गगनस्थाभ्याम् gaganasthābhyām
गगनस्थाभिः gaganasthābhiḥ
Dative गगनस्थायै gaganasthāyai
गगनस्थाभ्याम् gaganasthābhyām
गगनस्थाभ्यः gaganasthābhyaḥ
Ablative गगनस्थायाः gaganasthāyāḥ
गगनस्थाभ्याम् gaganasthābhyām
गगनस्थाभ्यः gaganasthābhyaḥ
Genitive गगनस्थायाः gaganasthāyāḥ
गगनस्थयोः gaganasthayoḥ
गगनस्थानाम् gaganasthānām
Locative गगनस्थायाम् gaganasthāyām
गगनस्थयोः gaganasthayoḥ
गगनस्थासु gaganasthāsu