Sanskrit tools

Sanskrit declension


Declension of गगनस्थ gaganastha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गगनस्थम् gaganastham
गगनस्थे gaganasthe
गगनस्थानि gaganasthāni
Vocative गगनस्थ gaganastha
गगनस्थे gaganasthe
गगनस्थानि gaganasthāni
Accusative गगनस्थम् gaganastham
गगनस्थे gaganasthe
गगनस्थानि gaganasthāni
Instrumental गगनस्थेन gaganasthena
गगनस्थाभ्याम् gaganasthābhyām
गगनस्थैः gaganasthaiḥ
Dative गगनस्थाय gaganasthāya
गगनस्थाभ्याम् gaganasthābhyām
गगनस्थेभ्यः gaganasthebhyaḥ
Ablative गगनस्थात् gaganasthāt
गगनस्थाभ्याम् gaganasthābhyām
गगनस्थेभ्यः gaganasthebhyaḥ
Genitive गगनस्थस्य gaganasthasya
गगनस्थयोः gaganasthayoḥ
गगनस्थानाम् gaganasthānām
Locative गगनस्थे gaganasthe
गगनस्थयोः gaganasthayoḥ
गगनस्थेषु gaganastheṣu