Sanskrit tools

Sanskrit declension


Declension of गगनस्थित gaganasthita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गगनस्थितः gaganasthitaḥ
गगनस्थितौ gaganasthitau
गगनस्थिताः gaganasthitāḥ
Vocative गगनस्थित gaganasthita
गगनस्थितौ gaganasthitau
गगनस्थिताः gaganasthitāḥ
Accusative गगनस्थितम् gaganasthitam
गगनस्थितौ gaganasthitau
गगनस्थितान् gaganasthitān
Instrumental गगनस्थितेन gaganasthitena
गगनस्थिताभ्याम् gaganasthitābhyām
गगनस्थितैः gaganasthitaiḥ
Dative गगनस्थिताय gaganasthitāya
गगनस्थिताभ्याम् gaganasthitābhyām
गगनस्थितेभ्यः gaganasthitebhyaḥ
Ablative गगनस्थितात् gaganasthitāt
गगनस्थिताभ्याम् gaganasthitābhyām
गगनस्थितेभ्यः gaganasthitebhyaḥ
Genitive गगनस्थितस्य gaganasthitasya
गगनस्थितयोः gaganasthitayoḥ
गगनस्थितानाम् gaganasthitānām
Locative गगनस्थिते gaganasthite
गगनस्थितयोः gaganasthitayoḥ
गगनस्थितेषु gaganasthiteṣu