Sanskrit tools

Sanskrit declension


Declension of गगनाङ्गना gaganāṅganā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गगनाङ्गना gaganāṅganā
गगनाङ्गने gaganāṅgane
गगनाङ्गनाः gaganāṅganāḥ
Vocative गगनाङ्गने gaganāṅgane
गगनाङ्गने gaganāṅgane
गगनाङ्गनाः gaganāṅganāḥ
Accusative गगनाङ्गनाम् gaganāṅganām
गगनाङ्गने gaganāṅgane
गगनाङ्गनाः gaganāṅganāḥ
Instrumental गगनाङ्गनया gaganāṅganayā
गगनाङ्गनाभ्याम् gaganāṅganābhyām
गगनाङ्गनाभिः gaganāṅganābhiḥ
Dative गगनाङ्गनायै gaganāṅganāyai
गगनाङ्गनाभ्याम् gaganāṅganābhyām
गगनाङ्गनाभ्यः gaganāṅganābhyaḥ
Ablative गगनाङ्गनायाः gaganāṅganāyāḥ
गगनाङ्गनाभ्याम् gaganāṅganābhyām
गगनाङ्गनाभ्यः gaganāṅganābhyaḥ
Genitive गगनाङ्गनायाः gaganāṅganāyāḥ
गगनाङ्गनयोः gaganāṅganayoḥ
गगनाङ्गनानाम् gaganāṅganānām
Locative गगनाङ्गनायाम् gaganāṅganāyām
गगनाङ्गनयोः gaganāṅganayoḥ
गगनाङ्गनासु gaganāṅganāsu