| Singular | Dual | Plural |
Nominative |
गगनाधिवासी
gaganādhivāsī
|
गगनाधिवासिनौ
gaganādhivāsinau
|
गगनाधिवासिनः
gaganādhivāsinaḥ
|
Vocative |
गगनाधिवासिन्
gaganādhivāsin
|
गगनाधिवासिनौ
gaganādhivāsinau
|
गगनाधिवासिनः
gaganādhivāsinaḥ
|
Accusative |
गगनाधिवासिनम्
gaganādhivāsinam
|
गगनाधिवासिनौ
gaganādhivāsinau
|
गगनाधिवासिनः
gaganādhivāsinaḥ
|
Instrumental |
गगनाधिवासिना
gaganādhivāsinā
|
गगनाधिवासिभ्याम्
gaganādhivāsibhyām
|
गगनाधिवासिभिः
gaganādhivāsibhiḥ
|
Dative |
गगनाधिवासिने
gaganādhivāsine
|
गगनाधिवासिभ्याम्
gaganādhivāsibhyām
|
गगनाधिवासिभ्यः
gaganādhivāsibhyaḥ
|
Ablative |
गगनाधिवासिनः
gaganādhivāsinaḥ
|
गगनाधिवासिभ्याम्
gaganādhivāsibhyām
|
गगनाधिवासिभ्यः
gaganādhivāsibhyaḥ
|
Genitive |
गगनाधिवासिनः
gaganādhivāsinaḥ
|
गगनाधिवासिनोः
gaganādhivāsinoḥ
|
गगनाधिवासिनाम्
gaganādhivāsinām
|
Locative |
गगनाधिवासिनि
gaganādhivāsini
|
गगनाधिवासिनोः
gaganādhivāsinoḥ
|
गगनाधिवासिषु
gaganādhivāsiṣu
|