Sanskrit tools

Sanskrit declension


Declension of गगनानन्द gaganānanda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गगनानन्दः gaganānandaḥ
गगनानन्दौ gaganānandau
गगनानन्दाः gaganānandāḥ
Vocative गगनानन्द gaganānanda
गगनानन्दौ gaganānandau
गगनानन्दाः gaganānandāḥ
Accusative गगनानन्दम् gaganānandam
गगनानन्दौ gaganānandau
गगनानन्दान् gaganānandān
Instrumental गगनानन्देन gaganānandena
गगनानन्दाभ्याम् gaganānandābhyām
गगनानन्दैः gaganānandaiḥ
Dative गगनानन्दाय gaganānandāya
गगनानन्दाभ्याम् gaganānandābhyām
गगनानन्देभ्यः gaganānandebhyaḥ
Ablative गगनानन्दात् gaganānandāt
गगनानन्दाभ्याम् gaganānandābhyām
गगनानन्देभ्यः gaganānandebhyaḥ
Genitive गगनानन्दस्य gaganānandasya
गगनानन्दयोः gaganānandayoḥ
गगनानन्दानाम् gaganānandānām
Locative गगनानन्दे gaganānande
गगनानन्दयोः gaganānandayoḥ
गगनानन्देषु gaganānandeṣu