Sanskrit tools

Sanskrit declension


Declension of गगनाम्बु gaganāmbu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गगनाम्बु gaganāmbu
गगनाम्बुनी gaganāmbunī
गगनाम्बूनि gaganāmbūni
Vocative गगनाम्बो gaganāmbo
गगनाम्बु gaganāmbu
गगनाम्बुनी gaganāmbunī
गगनाम्बूनि gaganāmbūni
Accusative गगनाम्बु gaganāmbu
गगनाम्बुनी gaganāmbunī
गगनाम्बूनि gaganāmbūni
Instrumental गगनाम्बुना gaganāmbunā
गगनाम्बुभ्याम् gaganāmbubhyām
गगनाम्बुभिः gaganāmbubhiḥ
Dative गगनाम्बुने gaganāmbune
गगनाम्बुभ्याम् gaganāmbubhyām
गगनाम्बुभ्यः gaganāmbubhyaḥ
Ablative गगनाम्बुनः gaganāmbunaḥ
गगनाम्बुभ्याम् gaganāmbubhyām
गगनाम्बुभ्यः gaganāmbubhyaḥ
Genitive गगनाम्बुनः gaganāmbunaḥ
गगनाम्बुनोः gaganāmbunoḥ
गगनाम्बूनाम् gaganāmbūnām
Locative गगनाम्बुनि gaganāmbuni
गगनाम्बुनोः gaganāmbunoḥ
गगनाम्बुषु gaganāmbuṣu