Sanskrit tools

Sanskrit declension


Declension of गगनारविन्द gaganāravinda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गगनारविन्दम् gaganāravindam
गगनारविन्दे gaganāravinde
गगनारविन्दानि gaganāravindāni
Vocative गगनारविन्द gaganāravinda
गगनारविन्दे gaganāravinde
गगनारविन्दानि gaganāravindāni
Accusative गगनारविन्दम् gaganāravindam
गगनारविन्दे gaganāravinde
गगनारविन्दानि gaganāravindāni
Instrumental गगनारविन्देन gaganāravindena
गगनारविन्दाभ्याम् gaganāravindābhyām
गगनारविन्दैः gaganāravindaiḥ
Dative गगनारविन्दाय gaganāravindāya
गगनारविन्दाभ्याम् gaganāravindābhyām
गगनारविन्देभ्यः gaganāravindebhyaḥ
Ablative गगनारविन्दात् gaganāravindāt
गगनारविन्दाभ्याम् gaganāravindābhyām
गगनारविन्देभ्यः gaganāravindebhyaḥ
Genitive गगनारविन्दस्य gaganāravindasya
गगनारविन्दयोः gaganāravindayoḥ
गगनारविन्दानाम् gaganāravindānām
Locative गगनारविन्दे gaganāravinde
गगनारविन्दयोः gaganāravindayoḥ
गगनारविन्देषु gaganāravindeṣu