Sanskrit tools

Sanskrit declension


Declension of गङ्गदत्त gaṅgadatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गदत्तः gaṅgadattaḥ
गङ्गदत्तौ gaṅgadattau
गङ्गदत्ताः gaṅgadattāḥ
Vocative गङ्गदत्त gaṅgadatta
गङ्गदत्तौ gaṅgadattau
गङ्गदत्ताः gaṅgadattāḥ
Accusative गङ्गदत्तम् gaṅgadattam
गङ्गदत्तौ gaṅgadattau
गङ्गदत्तान् gaṅgadattān
Instrumental गङ्गदत्तेन gaṅgadattena
गङ्गदत्ताभ्याम् gaṅgadattābhyām
गङ्गदत्तैः gaṅgadattaiḥ
Dative गङ्गदत्ताय gaṅgadattāya
गङ्गदत्ताभ्याम् gaṅgadattābhyām
गङ्गदत्तेभ्यः gaṅgadattebhyaḥ
Ablative गङ्गदत्तात् gaṅgadattāt
गङ्गदत्ताभ्याम् gaṅgadattābhyām
गङ्गदत्तेभ्यः gaṅgadattebhyaḥ
Genitive गङ्गदत्तस्य gaṅgadattasya
गङ्गदत्तयोः gaṅgadattayoḥ
गङ्गदत्तानाम् gaṅgadattānām
Locative गङ्गदत्ते gaṅgadatte
गङ्गदत्तयोः gaṅgadattayoḥ
गङ्गदत्तेषु gaṅgadatteṣu