| Singular | Dual | Plural |
Nominative |
गङ्गदत्तः
gaṅgadattaḥ
|
गङ्गदत्तौ
gaṅgadattau
|
गङ्गदत्ताः
gaṅgadattāḥ
|
Vocative |
गङ्गदत्त
gaṅgadatta
|
गङ्गदत्तौ
gaṅgadattau
|
गङ्गदत्ताः
gaṅgadattāḥ
|
Accusative |
गङ्गदत्तम्
gaṅgadattam
|
गङ्गदत्तौ
gaṅgadattau
|
गङ्गदत्तान्
gaṅgadattān
|
Instrumental |
गङ्गदत्तेन
gaṅgadattena
|
गङ्गदत्ताभ्याम्
gaṅgadattābhyām
|
गङ्गदत्तैः
gaṅgadattaiḥ
|
Dative |
गङ्गदत्ताय
gaṅgadattāya
|
गङ्गदत्ताभ्याम्
gaṅgadattābhyām
|
गङ्गदत्तेभ्यः
gaṅgadattebhyaḥ
|
Ablative |
गङ्गदत्तात्
gaṅgadattāt
|
गङ्गदत्ताभ्याम्
gaṅgadattābhyām
|
गङ्गदत्तेभ्यः
gaṅgadattebhyaḥ
|
Genitive |
गङ्गदत्तस्य
gaṅgadattasya
|
गङ्गदत्तयोः
gaṅgadattayoḥ
|
गङ्गदत्तानाम्
gaṅgadattānām
|
Locative |
गङ्गदत्ते
gaṅgadatte
|
गङ्गदत्तयोः
gaṅgadattayoḥ
|
गङ्गदत्तेषु
gaṅgadatteṣu
|