Sanskrit tools

Sanskrit declension


Declension of गङ्गदास gaṅgadāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गदासः gaṅgadāsaḥ
गङ्गदासौ gaṅgadāsau
गङ्गदासाः gaṅgadāsāḥ
Vocative गङ्गदास gaṅgadāsa
गङ्गदासौ gaṅgadāsau
गङ्गदासाः gaṅgadāsāḥ
Accusative गङ्गदासम् gaṅgadāsam
गङ्गदासौ gaṅgadāsau
गङ्गदासान् gaṅgadāsān
Instrumental गङ्गदासेन gaṅgadāsena
गङ्गदासाभ्याम् gaṅgadāsābhyām
गङ्गदासैः gaṅgadāsaiḥ
Dative गङ्गदासाय gaṅgadāsāya
गङ्गदासाभ्याम् gaṅgadāsābhyām
गङ्गदासेभ्यः gaṅgadāsebhyaḥ
Ablative गङ्गदासात् gaṅgadāsāt
गङ्गदासाभ्याम् gaṅgadāsābhyām
गङ्गदासेभ्यः gaṅgadāsebhyaḥ
Genitive गङ्गदासस्य gaṅgadāsasya
गङ्गदासयोः gaṅgadāsayoḥ
गङ्गदासानाम् gaṅgadāsānām
Locative गङ्गदासे gaṅgadāse
गङ्गदासयोः gaṅgadāsayoḥ
गङ्गदासेषु gaṅgadāseṣu