| Singular | Dual | Plural |
Nominative |
गङ्गदासः
gaṅgadāsaḥ
|
गङ्गदासौ
gaṅgadāsau
|
गङ्गदासाः
gaṅgadāsāḥ
|
Vocative |
गङ्गदास
gaṅgadāsa
|
गङ्गदासौ
gaṅgadāsau
|
गङ्गदासाः
gaṅgadāsāḥ
|
Accusative |
गङ्गदासम्
gaṅgadāsam
|
गङ्गदासौ
gaṅgadāsau
|
गङ्गदासान्
gaṅgadāsān
|
Instrumental |
गङ्गदासेन
gaṅgadāsena
|
गङ्गदासाभ्याम्
gaṅgadāsābhyām
|
गङ्गदासैः
gaṅgadāsaiḥ
|
Dative |
गङ्गदासाय
gaṅgadāsāya
|
गङ्गदासाभ्याम्
gaṅgadāsābhyām
|
गङ्गदासेभ्यः
gaṅgadāsebhyaḥ
|
Ablative |
गङ्गदासात्
gaṅgadāsāt
|
गङ्गदासाभ्याम्
gaṅgadāsābhyām
|
गङ्गदासेभ्यः
gaṅgadāsebhyaḥ
|
Genitive |
गङ्गदासस्य
gaṅgadāsasya
|
गङ्गदासयोः
gaṅgadāsayoḥ
|
गङ्गदासानाम्
gaṅgadāsānām
|
Locative |
गङ्गदासे
gaṅgadāse
|
गङ्गदासयोः
gaṅgadāsayoḥ
|
गङ्गदासेषु
gaṅgadāseṣu
|