Sanskrit tools

Sanskrit declension


Declension of गङ्गका gaṅgakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गका gaṅgakā
गङ्गके gaṅgake
गङ्गकाः gaṅgakāḥ
Vocative गङ्गके gaṅgake
गङ्गके gaṅgake
गङ्गकाः gaṅgakāḥ
Accusative गङ्गकाम् gaṅgakām
गङ्गके gaṅgake
गङ्गकाः gaṅgakāḥ
Instrumental गङ्गकया gaṅgakayā
गङ्गकाभ्याम् gaṅgakābhyām
गङ्गकाभिः gaṅgakābhiḥ
Dative गङ्गकायै gaṅgakāyai
गङ्गकाभ्याम् gaṅgakābhyām
गङ्गकाभ्यः gaṅgakābhyaḥ
Ablative गङ्गकायाः gaṅgakāyāḥ
गङ्गकाभ्याम् gaṅgakābhyām
गङ्गकाभ्यः gaṅgakābhyaḥ
Genitive गङ्गकायाः gaṅgakāyāḥ
गङ्गकयोः gaṅgakayoḥ
गङ्गकानाम् gaṅgakānām
Locative गङ्गकायाम् gaṅgakāyām
गङ्गकयोः gaṅgakayoḥ
गङ्गकासु gaṅgakāsu