Sanskrit tools

Sanskrit declension


Declension of गङ्गा gaṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गा gaṅgā
गङ्गे gaṅge
गङ्गाः gaṅgāḥ
Vocative गङ्गे gaṅge
गङ्गे gaṅge
गङ्गाः gaṅgāḥ
Accusative गङ्गाम् gaṅgām
गङ्गे gaṅge
गङ्गाः gaṅgāḥ
Instrumental गङ्गया gaṅgayā
गङ्गाभ्याम् gaṅgābhyām
गङ्गाभिः gaṅgābhiḥ
Dative गङ्गायै gaṅgāyai
गङ्गाभ्याम् gaṅgābhyām
गङ्गाभ्यः gaṅgābhyaḥ
Ablative गङ्गायाः gaṅgāyāḥ
गङ्गाभ्याम् gaṅgābhyām
गङ्गाभ्यः gaṅgābhyaḥ
Genitive गङ्गायाः gaṅgāyāḥ
गङ्गयोः gaṅgayoḥ
गङ्गानाम् gaṅgānām
Locative गङ्गायाम् gaṅgāyām
गङ्गयोः gaṅgayoḥ
गङ्गासु gaṅgāsu