Sanskrit tools

Sanskrit declension


Declension of गङ्गाक्षेत्र gaṅgākṣetra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गाक्षेत्रम् gaṅgākṣetram
गङ्गाक्षेत्रे gaṅgākṣetre
गङ्गाक्षेत्राणि gaṅgākṣetrāṇi
Vocative गङ्गाक्षेत्र gaṅgākṣetra
गङ्गाक्षेत्रे gaṅgākṣetre
गङ्गाक्षेत्राणि gaṅgākṣetrāṇi
Accusative गङ्गाक्षेत्रम् gaṅgākṣetram
गङ्गाक्षेत्रे gaṅgākṣetre
गङ्गाक्षेत्राणि gaṅgākṣetrāṇi
Instrumental गङ्गाक्षेत्रेण gaṅgākṣetreṇa
गङ्गाक्षेत्राभ्याम् gaṅgākṣetrābhyām
गङ्गाक्षेत्रैः gaṅgākṣetraiḥ
Dative गङ्गाक्षेत्राय gaṅgākṣetrāya
गङ्गाक्षेत्राभ्याम् gaṅgākṣetrābhyām
गङ्गाक्षेत्रेभ्यः gaṅgākṣetrebhyaḥ
Ablative गङ्गाक्षेत्रात् gaṅgākṣetrāt
गङ्गाक्षेत्राभ्याम् gaṅgākṣetrābhyām
गङ्गाक्षेत्रेभ्यः gaṅgākṣetrebhyaḥ
Genitive गङ्गाक्षेत्रस्य gaṅgākṣetrasya
गङ्गाक्षेत्रयोः gaṅgākṣetrayoḥ
गङ्गाक्षेत्राणाम् gaṅgākṣetrāṇām
Locative गङ्गाक्षेत्रे gaṅgākṣetre
गङ्गाक्षेत्रयोः gaṅgākṣetrayoḥ
गङ्गाक्षेत्रेषु gaṅgākṣetreṣu