Sanskrit tools

Sanskrit declension


Declension of गङ्गाजल gaṅgājala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गाजलम् gaṅgājalam
गङ्गाजले gaṅgājale
गङ्गाजलानि gaṅgājalāni
Vocative गङ्गाजल gaṅgājala
गङ्गाजले gaṅgājale
गङ्गाजलानि gaṅgājalāni
Accusative गङ्गाजलम् gaṅgājalam
गङ्गाजले gaṅgājale
गङ्गाजलानि gaṅgājalāni
Instrumental गङ्गाजलेन gaṅgājalena
गङ्गाजलाभ्याम् gaṅgājalābhyām
गङ्गाजलैः gaṅgājalaiḥ
Dative गङ्गाजलाय gaṅgājalāya
गङ्गाजलाभ्याम् gaṅgājalābhyām
गङ्गाजलेभ्यः gaṅgājalebhyaḥ
Ablative गङ्गाजलात् gaṅgājalāt
गङ्गाजलाभ्याम् gaṅgājalābhyām
गङ्गाजलेभ्यः gaṅgājalebhyaḥ
Genitive गङ्गाजलस्य gaṅgājalasya
गङ्गाजलयोः gaṅgājalayoḥ
गङ्गाजलानाम् gaṅgājalānām
Locative गङ्गाजले gaṅgājale
गङ्गाजलयोः gaṅgājalayoḥ
गङ्गाजलेषु gaṅgājaleṣu