Sanskrit tools

Sanskrit declension


Declension of गङ्गाटेय gaṅgāṭeya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गाटेयः gaṅgāṭeyaḥ
गङ्गाटेयौ gaṅgāṭeyau
गङ्गाटेयाः gaṅgāṭeyāḥ
Vocative गङ्गाटेय gaṅgāṭeya
गङ्गाटेयौ gaṅgāṭeyau
गङ्गाटेयाः gaṅgāṭeyāḥ
Accusative गङ्गाटेयम् gaṅgāṭeyam
गङ्गाटेयौ gaṅgāṭeyau
गङ्गाटेयान् gaṅgāṭeyān
Instrumental गङ्गाटेयेन gaṅgāṭeyena
गङ्गाटेयाभ्याम् gaṅgāṭeyābhyām
गङ्गाटेयैः gaṅgāṭeyaiḥ
Dative गङ्गाटेयाय gaṅgāṭeyāya
गङ्गाटेयाभ्याम् gaṅgāṭeyābhyām
गङ्गाटेयेभ्यः gaṅgāṭeyebhyaḥ
Ablative गङ्गाटेयात् gaṅgāṭeyāt
गङ्गाटेयाभ्याम् gaṅgāṭeyābhyām
गङ्गाटेयेभ्यः gaṅgāṭeyebhyaḥ
Genitive गङ्गाटेयस्य gaṅgāṭeyasya
गङ्गाटेययोः gaṅgāṭeyayoḥ
गङ्गाटेयानाम् gaṅgāṭeyānām
Locative गङ्गाटेये gaṅgāṭeye
गङ्गाटेययोः gaṅgāṭeyayoḥ
गङ्गाटेयेषु gaṅgāṭeyeṣu