Sanskrit tools

Sanskrit declension


Declension of गङ्गातीर्थ gaṅgātīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गातीर्थम् gaṅgātīrtham
गङ्गातीर्थे gaṅgātīrthe
गङ्गातीर्थानि gaṅgātīrthāni
Vocative गङ्गातीर्थ gaṅgātīrtha
गङ्गातीर्थे gaṅgātīrthe
गङ्गातीर्थानि gaṅgātīrthāni
Accusative गङ्गातीर्थम् gaṅgātīrtham
गङ्गातीर्थे gaṅgātīrthe
गङ्गातीर्थानि gaṅgātīrthāni
Instrumental गङ्गातीर्थेन gaṅgātīrthena
गङ्गातीर्थाभ्याम् gaṅgātīrthābhyām
गङ्गातीर्थैः gaṅgātīrthaiḥ
Dative गङ्गातीर्थाय gaṅgātīrthāya
गङ्गातीर्थाभ्याम् gaṅgātīrthābhyām
गङ्गातीर्थेभ्यः gaṅgātīrthebhyaḥ
Ablative गङ्गातीर्थात् gaṅgātīrthāt
गङ्गातीर्थाभ्याम् gaṅgātīrthābhyām
गङ्गातीर्थेभ्यः gaṅgātīrthebhyaḥ
Genitive गङ्गातीर्थस्य gaṅgātīrthasya
गङ्गातीर्थयोः gaṅgātīrthayoḥ
गङ्गातीर्थानाम् gaṅgātīrthānām
Locative गङ्गातीर्थे gaṅgātīrthe
गङ्गातीर्थयोः gaṅgātīrthayoḥ
गङ्गातीर्थेषु gaṅgātīrtheṣu