| Singular | Dual | Plural |
Nominative |
गङ्गातीर्थम्
gaṅgātīrtham
|
गङ्गातीर्थे
gaṅgātīrthe
|
गङ्गातीर्थानि
gaṅgātīrthāni
|
Vocative |
गङ्गातीर्थ
gaṅgātīrtha
|
गङ्गातीर्थे
gaṅgātīrthe
|
गङ्गातीर्थानि
gaṅgātīrthāni
|
Accusative |
गङ्गातीर्थम्
gaṅgātīrtham
|
गङ्गातीर्थे
gaṅgātīrthe
|
गङ्गातीर्थानि
gaṅgātīrthāni
|
Instrumental |
गङ्गातीर्थेन
gaṅgātīrthena
|
गङ्गातीर्थाभ्याम्
gaṅgātīrthābhyām
|
गङ्गातीर्थैः
gaṅgātīrthaiḥ
|
Dative |
गङ्गातीर्थाय
gaṅgātīrthāya
|
गङ्गातीर्थाभ्याम्
gaṅgātīrthābhyām
|
गङ्गातीर्थेभ्यः
gaṅgātīrthebhyaḥ
|
Ablative |
गङ्गातीर्थात्
gaṅgātīrthāt
|
गङ्गातीर्थाभ्याम्
gaṅgātīrthābhyām
|
गङ्गातीर्थेभ्यः
gaṅgātīrthebhyaḥ
|
Genitive |
गङ्गातीर्थस्य
gaṅgātīrthasya
|
गङ्गातीर्थयोः
gaṅgātīrthayoḥ
|
गङ्गातीर्थानाम्
gaṅgātīrthānām
|
Locative |
गङ्गातीर्थे
gaṅgātīrthe
|
गङ्गातीर्थयोः
gaṅgātīrthayoḥ
|
गङ्गातीर्थेषु
gaṅgātīrtheṣu
|