Sanskrit tools

Sanskrit declension


Declension of गङ्गाद्वार gaṅgādvāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गाद्वारम् gaṅgādvāram
गङ्गाद्वारे gaṅgādvāre
गङ्गाद्वाराणि gaṅgādvārāṇi
Vocative गङ्गाद्वार gaṅgādvāra
गङ्गाद्वारे gaṅgādvāre
गङ्गाद्वाराणि gaṅgādvārāṇi
Accusative गङ्गाद्वारम् gaṅgādvāram
गङ्गाद्वारे gaṅgādvāre
गङ्गाद्वाराणि gaṅgādvārāṇi
Instrumental गङ्गाद्वारेण gaṅgādvāreṇa
गङ्गाद्वाराभ्याम् gaṅgādvārābhyām
गङ्गाद्वारैः gaṅgādvāraiḥ
Dative गङ्गाद्वाराय gaṅgādvārāya
गङ्गाद्वाराभ्याम् gaṅgādvārābhyām
गङ्गाद्वारेभ्यः gaṅgādvārebhyaḥ
Ablative गङ्गाद्वारात् gaṅgādvārāt
गङ्गाद्वाराभ्याम् gaṅgādvārābhyām
गङ्गाद्वारेभ्यः gaṅgādvārebhyaḥ
Genitive गङ्गाद्वारस्य gaṅgādvārasya
गङ्गाद्वारयोः gaṅgādvārayoḥ
गङ्गाद्वाराणाम् gaṅgādvārāṇām
Locative गङ्गाद्वारे gaṅgādvāre
गङ्गाद्वारयोः gaṅgādvārayoḥ
गङ्गाद्वारेषु gaṅgādvāreṣu